वांछित मन्त्र चुनें

आ त्वा॑ सु॒तास॒ इन्द॑वो॒ मदा॒ य इ॑न्द्र गिर्वणः । आपो॒ न व॑ज्रि॒न्नन्वो॒क्यं१॒॑ सर॑: पृ॒णन्ति॑ शूर॒ राध॑से ॥

अंग्रेज़ी लिप्यंतरण

ā tvā sutāsa indavo madā ya indra girvaṇaḥ | āpo na vajrinn anv okyaṁ saraḥ pṛṇanti śūra rādhase ||

पद पाठ

आ । त्वा॒ । सु॒तासः॑ । इन्द॑वः । मदाः॑ । ये । इ॒न्द्र॒ । गि॒र्व॒णः॒ । आपः॑ । न । व॒ज्रि॒न् । अनु॑ । ओ॒क्य॑म् । सरः॑ । पृ॒णन्ति॑ । शू॒र॒ । राध॑से ॥ ८.४९.३

ऋग्वेद » मण्डल:8» सूक्त:49» मन्त्र:3 | अष्टक:6» अध्याय:4» वर्ग:14» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (सोम) हे सर्वप्रिय जगद्रचयिता ईश ! (त्वम्) तू (नः) हम लोगों को (विश्वतः) सर्व प्रकार और सर्व दिशाओं से (वयोधाः) अन्न दे रहा है, (त्वम्+स्वर्विद्) तू ही सुख देनेवाला है, तू ही (नृचक्षाः) मनुष्यों के निखिल कर्मों को देखनेवाला है, वह तू (आविश) हमारे हृदय में प्रवेश कर। (इन्दो) हे जगदाह्लादक ! (त्वम्+सजोषाः) तू हम लोगों के साथ प्रसन्न होता हुआ (पश्चातात्) पीछे (उत+वा+पुरस्तात्) या आगे (ऊतिभिः) रक्षाओं और साहाय्यों से (नः+पाहि) हमारी रक्षा कर ॥१५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे सोम ! त्वम्। नोऽस्माकम्। विश्वतः=सर्वतः। वयोधाः=अन्नदाता। त्वम्। स्वर्विद्=सुखप्रापकः। पुनः। नृचक्षाः=मनुष्याणां निखिलकर्मद्रष्टा। स त्वमाविश। हे इन्दो ! त्वं सजोषाः=सहप्रियभागाः सन्। ऊतिभिः=रक्षणैः सह। पश्चातात्=पश्चात्। उत वा पुरस्तात्। नोऽस्मान् पाहि ॥१५॥